B 317-9 Naiṣadhacarita

Template:NR

Manuscript culture infobox

Filmed in: B 317/9
Title: Naiṣadhacarita
Dimensions: 30.6 x 11.8 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1491
Remarks:

Reel No. B 317/9

Inventory No. 45255

Title Naiṣadhīyacarita & Naiṣadhīyaprakāśa

Remarks

Author Śrīharṣa, Nārāyaṇa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State Complete and damaged

Size 31 x 12 cm

Binding Hole

Folios 30

Lines per Folio 11-12

Foliation Numerals in the verso side; Marginal Title: Nai. ṭī.

Scribe

Date of Copying NS 850

Place of Deposit NAK

Accession No. 1-1491

Manuscript Features

Excerpts

Beginning

///mprasyāhṛ || evaṃ haṃsam api || he paravari pitradhī natvātyarataṃtre damayaṃti ahaṃ tvāṃ prati adyāpi no gachasīty ādi kim api navadāmisvāaṃtryā bhāvāt || he haṃsatvaṃ dūtaṃ śīghraṃ upana mamat samīpam āgacha || sā bhaimī mām udiśya kim āhābravīt || tat śaṃsa kathayeti vācyārthaḥ || karma tad vacanānaṃtaraṃ mevāyaṃ gatvā kathaṃ kathita vā nityāśaṃstyāha || (fol. 126r1-3 )

End

śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ sutaṃ
śrīhīraḥ suṣuve jiteṃdriya ca yaṃ yā malladevī ca yaṃ |
ṣaṣṭhaḥ khaṃḍanakhaṃḍatopi sahajāt kṣodakṣamitan mahā
kāvye ca vyagalan nalasya carite sargo nisargojvalaḥ || 123 ||

śrīharṣam iti || pūrvvārddhaṃ pūrvvavat || sthairyya vicāreṇena kaṇabhaṃga nirākareṇa nāsthiratvasya vicāraṇa sūcakaṃ prakaraṇaṃ granthaḥ tasya trātari eka karttṛtvāt sodarakāvye turyya caturthaḥ sarggaḥ samāptaḥ || sthairya vicāro ratho granthaḥ śrīharṣeṇa kṛtaḥ || caturaḥ chapato valopa śyeti ca locaturyya iti siddhaṃ || 123 || (fol. 156r9-13)

Colophon

iti śrīdevakaro panāma śrīman narasiṃhapaṇḍitātmaja nārāyaṇa kṛte naiṣadhīya prakāśa caturthaḥ sarggaḥ || 4 || khavāṇa nāgāṅkita hāyane ʼsmimāse ca rādhe vidhu vṛd vipakṣe jātakavau viśvatithau higaṃgā nandasya putra prathama dvijātaḥ || rātrau || (fol. 156r11-156v2)

Microfilm Details

Reel No. B 317/9

Date of Filming 9-7-1972

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 11-09-2003