B 317-9 Naiṣadhacarita
Manuscript culture infobox
Filmed in: B 317/9
Title: Naiṣadhacarita
Dimensions: 30.6 x 11.8 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1491
Remarks:
Reel No. B 317/9
Inventory No. 45255
Title Naiṣadhīyacarita & Naiṣadhīyaprakāśa
Remarks
Author Śrīharṣa, Nārāyaṇa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State Complete and damaged
Size 31 x 12 cm
Binding Hole
Folios 30
Lines per Folio 11-12
Foliation Numerals in the verso side; Marginal Title: Nai. ṭī.
Scribe
Date of Copying NS 850
Place of Deposit NAK
Accession No. 1-1491
Manuscript Features
Excerpts
Beginning
///mprasyāhṛ || evaṃ haṃsam api || he paravari pitradhī natvātyarataṃtre damayaṃti ahaṃ tvāṃ prati adyāpi no gachasīty ādi kim api navadāmisvāaṃtryā bhāvāt || he haṃsatvaṃ dūtaṃ śīghraṃ upana mamat samīpam āgacha || sā bhaimī mām udiśya kim āhābravīt || tat śaṃsa kathayeti vācyārthaḥ || karma tad vacanānaṃtaraṃ mevāyaṃ gatvā kathaṃ kathita vā nityāśaṃstyāha || (fol. 126r1-3 )
End
śrīharṣaṃ kavirājarājimukuṭālaṃkārahīraḥ sutaṃ śrīhīraḥ sutaṃ
śrīhīraḥ suṣuve jiteṃdriya ca yaṃ yā malladevī ca yaṃ |
ṣaṣṭhaḥ khaṃḍanakhaṃḍatopi sahajāt kṣodakṣamitan mahā
kāvye ca vyagalan nalasya carite sargo nisargojvalaḥ || 123 ||
śrīharṣam iti || pūrvvārddhaṃ pūrvvavat || sthairyya vicāreṇena kaṇabhaṃga nirākareṇa nāsthiratvasya vicāraṇa sūcakaṃ prakaraṇaṃ granthaḥ tasya trātari eka karttṛtvāt sodarakāvye turyya caturthaḥ sarggaḥ samāptaḥ || sthairya vicāro ratho granthaḥ śrīharṣeṇa kṛtaḥ || caturaḥ chapato valopa śyeti ca locaturyya iti siddhaṃ || 123 || (fol. 156r9-13)
Colophon
iti śrīdevakaro panāma śrīman narasiṃhapaṇḍitātmaja nārāyaṇa kṛte naiṣadhīya prakāśa caturthaḥ sarggaḥ || 4 || khavāṇa nāgāṅkita hāyane ʼsmimāse ca rādhe vidhu vṛd vipakṣe jātakavau viśvatithau higaṃgā nandasya putra prathama dvijātaḥ || rātrau || (fol. 156r11-156v2)
Microfilm Details
Reel No. B 317/9
Date of Filming 9-7-1972
Exposures 36
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 11-09-2003